சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

12.430   चेक्किऴार्   पॊय्यटिमै यिल्लात पुलवर् चरुक्कम्

-
मऩ्ऩि नीटिय चॆङ्कति
रवऩ्वऴि मरपिल्
तॊऩ्मै याम्मुतऱ्‌ चोऴर्तन्
तिरुक्कुलत् तुरिमैप्
पॊऩ्ऩि नाटॆऩुङ् कऱ्‌पकप्
पूङ्कॊटि मलर्पोल्
नऩ्मै चाऩ्ऱतु नाकैप्पट्
टिऩत्तिरु नकरम्.

[ 1 ]


ताम नित्तिलक् कोवैकळ्
चरिन्तिटच् चरिन्त
तेम लर्क्कुऴल् मातर्पन्
ताटुतॆऱ्‌ ऱिकळ्चूऴ्
कामर् पॊऱ्‌चुटर् माळिकैक्
करुङ्कटल् मुकन्त
मामु किऱ्‌कुलम् मलैयॆऩ
एऱुव मरुङ्कु.

[ 2 ]


पॆरुमै यिल्चॆऱि पेरॊलि
पिऱङ्कलिऩ् निऱैन्तु
तिरुम कट्कुवाऴ् चेर्विट
मातलिऩ् यावुम्
तरुत लिल्कटल् तऩ्ऩिऩुम्
पॆरितॆऩत् तिरैपोल्
करिप रित्तॊकै मणितुकिल्
चॊरिवताङ् कलत्ताल्.

[ 3 ]


नीटु तॊल्पुकऴ् निलम्पति
ऩॆट्टिऩुम् निऱैन्त
पीटु तङ्किय पलपॊरुळ्
मान्तर्कळ् पॆरुकिक्
कोटि नीळ्तऩक् कुटियुटऩ्
कुवलयङ् काणुम्
आटि मण्टलम् पोल्वतव्
वणिकिळर् मूतूर्.

[ 4 ]


अन्नॆ टुन्तिरु नकर्मरुङ्
कलैकटल् विळिम्पिल्
पऩ्ऩॆ टुन्तिरै नुरैतवऴ्
पाङ्करिऩ् ञाङ्कर्
मऩ्ऩु तॊऩ्मैयिऩ् वलैवळत्
तुणविऩिल् मलिन्त
तऩ्मै वाऴ्कुटि मिटैन्ततु
तटनुळैप् पाटि.

[ 5 ]


Go to top
पुयल ळप्पिल वॆऩवलै
पुऱम्पणै कुरम्पै
अयल ळप्पऩ मीऩ्विलैप्
पचुम्पॊऩि ऩटुक्कल्
वियल ळक्करिल् विटुन्तिमिल्
वाऴ्नर्कळ् कॊणर्न्त
कयल ळप्पऩ परत्तियर्
करुनॆटुङ् कण्कळ्.

[ 6 ]


उणङ्कल् मीऩ्कवर् वुऱुनचैक्
कुरुकुटऩ् अणैन्त
कणङ्कॊळ् ओतिमङ् करुञ्चिऩैप्
पुऩ्ऩैयङ् काऩल्
अणङ्कु नुण्णिटै नुळैच्चियर्
अणिनटैक् कऴिन्तु
मणङ्कॊळ् कॊम्परिऩ् मरुङ्कुनिऩ्ऱु
इऴियल मरुळुम्.

[ 7 ]


वलैनॆ टुन्तॊटर् वटम्पुटै
वलिप्पवर् ऒलियुम्
विलैप कर्न्तुमीऩ् कुवैकॊटुप्
पवर्विळि ऒलियुम्
तलैचि ऱन्तवॆळ् वळैचॊरि
पवर्तऴङ् कॊलियुम्
अलैनॆ टुङ्कटल् अतिरॊलिक्
कॆतिरॊलि यऩैय.

[ 8 ]


अऩैय ताकिय अन्नुळैप्
पाटियिल् अमर्न्तु
मऩैव ळम्पॊलि नुळैयर्तङ्
कुलत्तिऩिल् वन्तार्
पुऩैयि ळम्पिऱै मुटियवर्
अटित्तॊण्टु पुरियुम्
विऩैवि ळङ्किय अतिपत्तर्
ऎऩनिकऴ् मेलोर्.

[ 9 ]


आङ्कु अऩ्पर्ताम् नुळैयर्तन्
तलैवराय् अवर्कळ्
एङ्कु तॆण्टिरैक् कटलिटैप्
पलपट इयक्किप्
पाङ्कु चूऴ्वलै वळैत्तुमीऩ्
पटुत्तुमुऩ् कुविक्कुम्
ओङ्कु पल्कुवै युलप्पिल
वुटैयराय् उयर्वार्.

[ 10 ]


Go to top
मुट्टिल् मीऩ्कॊलैत् तॊऴिल्वळत्
तवर्वलै मुकन्तु
पट्ट मीऩ्कळिल् ऒरुतलै
मीऩ्पटुन् तोऱुम्
नट्ट माटिय नम्परुक्
कॆऩनळिर् मुन्नीर्
विट्टु वन्तऩर् विटातअऩ्
पुटऩ्ऎऩ्ऱुम् विरुप्पाल्.

[ 11 ]


वाकु चेर्वलै नाळ्ऒऩ्ऱिल्
मीऩॊऩ्ऱु वरिऩुम्
एक नायकर् तङ्कऴऱ्‌
कॆऩविटुम् इयल्पाल्
आकु नाळ्कळिल् अऩेकनाळ्
अटुत्तॊरु मीऩे
मेक नीर्पटि वेलैयिल्
पटविट्टु वन्तार्.

[ 12 ]


मीऩ्वि लैप्पॆरु कुणविऩिल्
मिकुपॆरुञ् चॆल्वम्
ताऩ्म ऱुत्तलिऩ् उणविऩ्ऱि
अरुङ्किळै चाम्पुम्
पाऩ्मै पऱ्‌ऱियुम् वरुन्तिलर्
पट्टमीऩ् ऒऩ्ऱु
माऩ्म ऱिक्करत् तवर्कऴऱ्‌
कॆऩविट्टु मकिऴ्न्तार्.

[ 13 ]


चाल नाळ्कळ्इप् पटिवरत्
ताम्उण वयर्त्तुक्
कोल मेऩियुन् तळरवुन्
तन्तॊऴिल् कुऱैयाच्
चील मेतलै निऩ्ऱवर्
तन्तिऱन् तॆरिन्ते
आल मुण्टवर् तॊण्टर्अऩ्
पॆऩुम्अमु तुण्पार्.

[ 14 ]


आऩ नाळ्ऒऩ्ऱिल् अव्वॊरु
मीऩुमङ् कॊऴित्तुत्
तूनि ऱप्पचुङ् कऩकनऱ्‌
चुटर्नव मणियाल्
मीऩु ऱुप्पुऱ अमैत्तुल
कटङ्कलुम् विलैयाम्
पाऩ्मै अऱ्‌पुतप् पटियतॊऩ्
ऱिटुवलैप् पटुत्तार्.

[ 15 ]


Go to top
वाङ्कु नीळ्वलै अलैकटऱ्‌
करैयिल्वन् तेऱ
ओङ्कु चॆञ्चुटर् उतित्तॆऩ
वुलकॆलाम् वियप्पत्
ताङ्कु पेरॊळि तऴैत्तिटक्
काण्टलुम् ऎटुत्तुप्
पाङ्कु निऩ्ऱवर् मीऩ्ऒऩ्ऱु
पटुत्तऩम् ऎऩ्ऱार्.

[ 16 ]


ऎऩ्ऱु मऱ्‌ऱुळोर् इयम्पवुम्
एऱुचीर्त् तॊण्टर्
पॊऩ् तिरट्चुटर् नवमणि
पॊलिन्तमी ऩुऱुप्पाल्
ऒऩ्ऱु मऱ्‌ऱितु ऎऩ्ऩैया
ळुटैयवर्क् काकुम्
चॆऩ्ऱु पॊऱ्‌कऴल् चेर्कॆऩत्
तिरैयॊटुन् तिरित्तार्.

[ 17 ]


अकिल लोकमुम् पॊरुळ्मुतऱ्‌
ऱाम्ऎऩुम् अळविल्
पुकलु मप्पॆरुम् पऱ्‌ऱिऩैप्
पुरैयऱ ऎऱिन्त
इकलिल् मॆय्त्तिरुत् तॊण्टर्मुऩ्
इऱैवर्ताम् विटैमेल्
मुकिल्वि चुम्पिटै यणैन्तऩर्
पॊऴिन्तऩर् मुकैप्पू.

[ 18 ]


पञ्च नातमुम् ऎऴुन्तऩ
अतिपत्तर् पणिन्ते
अञ्च लिक्करम् चिरमिचै
यणैत्तुनिऩ् ऱवरै
नञ्चु वाण्मणि मिटऱ्‌ऱवर्
चिवलोकम् नण्णित्
तञ्चि ऱप्पुटै अटियर्पाङ्
कुऱत्तलै यळित्तार्.

[ 19 ]


तम्म ऱम्पुरि मरपिऩिल्
तकुम्पॆरुन् तॊण्टु
मॆय्म्मै येपुरि अतिपत्तर्
विळङ्कुताळ् वणङ्कि
मुम्मै याकिय पुवऩङ्कळ्
मुऱैमैयिऱ्‌ पोऱ्‌ऱुम्
चॆम्मै नीतियार् कलिक्कम्पर्
तिरुत्तॊण्टु पकर्वाम्.

[ 20 ]


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location:

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song